Akshay patra sadhana

This is one of the most powerful and secret sadhanas done for alleviation of poverty, scarcity and failure. This sadhana also brings extreme luck prosperity and abundance. This sadhana prayog is related to lord Sun and based on the story from Mahabharat wherein lord Surya grants Akshay patra to yudhishthir and the Pandavas so that they can abundantly feed themselves and the guests which come to meet them during their vanvas. The Akshay patra was nothing but a divine magical copper vessel which would produce food on demand and the quantity that would be produced in that vessel would be sufficient enough to feed hundreds of people. The vessel would stop producing the food once Draupadi had eaten and cleaned the Akshay patra.
This sadhana prayog is related to this practice of Sun God wherein we can produce the Akshay patra in our house which would give us abundance, wealth, prosperity, opulence, success, healthy family life and defeat our foes and obstacles. We invoke sun god on the auspicious day of Akshay tritiya which is the very day on which yudhishthir had invoked lord Surya and received his blessings in the form of the Akshay patra.
Akshay tritiya in itself is one of the most auspicious muhurtas. It literally means unending victory or success as Akshay means one without the end or fall and tritiya is called Jaya tithi in astrology. So any auspicious, religious and new work started from this day gives unending success and excellent results.
Articles required for the sadhana:
One moti Shankh or a copper vessel which can hold atleast 250 GM's of water or rice grains, kumkum, energized sphatik rosary, 1 kg rice grains, turmeric, sandalwood paste, red and yellow flowers, copper tumbler, jaggery, water, gangajal, durva, coin, betel nut, coin, yellow clothes, yellow asan, platform, incense sticks, pure ghe lamp etc..
Important points to be noted:
This sadhana can only be started in bramha muhurta on Akshay tritiya.
This is a 21 days sadhana and involves trikal puja .
Can be done by leading male or female of the household.
Once it's started then it shouldn't be broken in between, females are excused for their menstrual cycle
Sadhana should be done with full faith and devotion
During the sadhana period satvik aahar vihar, bhumishayan, mauna, Satya, ahimsa, bramhacharya should be followed strictly.
Sadhana should be done in the trikal Sandhya muhurtas .
Naivedya or food offering has to be consumed by the sadhak himself/ herself.
Procedure:
One should get up early in the bramha muhurta, have bath and clean the sadhana room. They must sit facing east direction. If possible then sit facing Sun.
Arrange a platform, cover it with yellow cloth, make an eight petaled Lotus on it and keep one plate filled with rice grains coloured with turmeric in it. Then light pure ghee lamp and sandalwood incense.
Do Sandhya vandan or pre preliminary puja procedure. Then do guru, Ganesh and Bhairav puja. Do Sankalp for Akshay patra siddhi and getting abundance, wealth, prosperity, opulence, success, destruction of enemies and obstacles and happy family life.
Now place the moti shankh or the copper bowl on the plate filled with yellow rice grains. First wash the moti shankh or the copper vessel with panchagavya (gau mutra, go maya, go dugdha, go dadhi, go ghruta), panchamrut ( milk, curd, pure ghee, honey and sugar), ganga jal and pure water chronologically. After washing and wiping it dry, draw a picture of sun in the middle of the bowl or in belly of conch with kumkum. Write hreem syllable in Sanskrit in the middle of the Sun.
Worship the copper bowl or the moti shankh with panchopachar. Offer red sandalwood paste, kumkum, turmeric, rice grains, red and yellow flowers, incense sticks, pure ghee lamp and food offering (Jaggery in morning, kheer in afternoon and fruits in the evening). While doing the puja offerings say "Om Akshay paatraaya namah 'amukam' samarpayaami". Instead of amukam use the name of the offering.
After the panchopachar puja pray to sun god by doing namaskar and chanting the following phrase:
II ॐ ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती, नारायण: सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी, हारी हिरण्मयवपुर्धृतशंखचक्रः ॥
II oṃ dhyeyaḥ sadā savitṛ-maṇḍala-madhyavartī, nārāyaṇa: sarasijāsana-sanniviṣṭaḥ|
keyūravān makarakuṇḍalavān kirīṭī, hārī hiraṇmayavapurdhṛtaśaṃkhacakraḥ ||
Meditate on Sun God for some time and ask him to turn this copper vessel or moti shankh into Akshay patra and bless you with all auspicious things.
Then take the copper tumbler fill it with water, kumkum, gangajal, durva, rice grains, betel nut, coin, durva, jaggery. Now stand facing Sun and offer the mixture from the tumbler as arghya to Surya while chanting the following mantra:
II ऊँ ऐही सूर्यदेव सहस्त्रांशो तेजो राशि जगत्पते। अनुकम्पय मां भक्त्या गृहणार्ध्य दिवाकर:।। ऊँ सूर्याय नम:, ऊँ आदित्याय नम:, ऊँ नमो भास्कराय नम:। अर्घ्य समर्पयामि ।।
II ūṁ aihī sūryadeva sahastrāṃśo tejo rāśi jagatpate| anukampaya māṃ bhaktyā gṛhaṇārdhya divākara:|| ūṁ sūryāya nama:, ūṁ ādityāya nama:, ūṁ namo bhāskarāya nama:| arghya samarpayāmi ||
Now take the sphatik rosary in your right hand pray to it for the success in mantra japa and start chanting the following mantra. While chanting the mantra, with every mantra chant you have to offer one rice grain into the moti shankh or the copper vessel.
Like this chant 21 rosaries.
Akshay patra Mantra:
II ॐ ह्रीं श्रीं ह्रीं अक्षय पात्र सिद्धिम् देही देही ह्रीं श्रीं ह्रीं ॐ फट् II
II Om hreem shreem hreem Akshay patra siddhim dehi dehi hreem shreem hreem om phatt II
After chanting the mantra recite the following yudhishthir virachita Akshay patra stotra 7 times.
श्रीगणेशाय नमः ॥
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् ।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥ १॥
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् ।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ २॥
त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते ।
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ ३॥
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः ।
स्वशाखाविहितैर्मन्त्रैरर्चत्यृषिगणार्चित ॥ ४॥
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
सिद्धचारणगधर्वा यक्षगुह्यकपन्नगाः ॥ ५॥
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः ।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥ ६॥
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः ।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ ७॥
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ ८॥
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः ।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ ९॥
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च ।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ १०॥
सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च ।
न तु तेषां तथा दीप्तिः प्रभवो वा यथा तव ॥ ११॥
ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः ।
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः ॥ १२॥
त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा ।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ १३॥
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ १४॥
तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये यथा घनाः ।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ १५॥
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
शीतवातार्दितं लोकं यथा तव मरीचयः ॥ १६॥
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ १७॥
तव यद्युदयो न स्यादन्धं जगदिदं भवेत् ।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ १८॥
आधानपशुबन्धेष्टिमन्त्रयज्ञतपक्रियाः ।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ १९॥
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम् ।
तस्य त्वनादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ २०॥
मनूनां मनुपुत्राणां जगतोऽमानवस्य च ।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ २१॥
संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः ।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ २२॥
त्वद्दीधितिसमुत्पन्ना नानावर्णा महाधनाः ।
सैरावताः साशनयः कुर्वन्त्याभूतसम्प्लवम् ॥ २३॥
कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः ।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ २४॥
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् ॥ २५॥
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ २६॥
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ २७॥
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ २८॥
सप्तम्यामथवा षष्ट्यां भक्त्या पूजां करोति यः ।
अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥ २९॥
न तेषामापदः सन्ति नाधयो व्याधयस्तथा ।
ये तवानन्यमनसा कुर्वत्यर्चनवन्दनम् ॥ ३०॥
सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः ।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ ३१॥
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः ।
अन्नमन्नपते दातुममितः श्रद्धयार्हसि ॥ ३२॥
ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ ३३॥
क्षुभया सहितो मैत्री याश्चान्या भूतमातरः ।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥ ३४॥
एवं स्तुतो महाराज भास्करो लोकभावनः ।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ॥ ३५॥
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ।
विवस्वानुवाच ॥
यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि ॥ ३६॥
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ।
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ॥ ३७॥
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ।
फलमूलामिषं शाकं संस्कृतं यन्महानसे ॥ ३८॥
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ ३९॥
वैशम्पायन उवाच ॥
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ।
इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन् ॥ ४०॥
तत्तस्य दद्याच्च रबिर्मनीषितं तदाप्नुयाद्यद्यपि तत्सुदुर्लभम् ।
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ॥ ४१॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते ब्रिद्या पुरुषोऽप्यथवा स्त्रियः ॥ ४२॥
उभे सन्ध्ये जपेन्नित्यं नारी वा पुरुषो यदि ।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ ४३॥
इति श्रीमहाभारतोक्तं युधिष्ठिरविरचितं सूर्यस्तोत्रं सम्पूर्णम् ॥
śrīgaṇeśāya namaḥ ..
tvaṃ bhāno jagataścakṣustvamātmā sarvadehinām .
tvaṃ yoniḥ sarvabhūtānāṃ tvamācāraḥ kriyāvatām .. 1..